Declension table of ?joḍyamāna

Deva

MasculineSingularDualPlural
Nominativejoḍyamānaḥ joḍyamānau joḍyamānāḥ
Vocativejoḍyamāna joḍyamānau joḍyamānāḥ
Accusativejoḍyamānam joḍyamānau joḍyamānān
Instrumentaljoḍyamānena joḍyamānābhyām joḍyamānaiḥ joḍyamānebhiḥ
Dativejoḍyamānāya joḍyamānābhyām joḍyamānebhyaḥ
Ablativejoḍyamānāt joḍyamānābhyām joḍyamānebhyaḥ
Genitivejoḍyamānasya joḍyamānayoḥ joḍyamānānām
Locativejoḍyamāne joḍyamānayoḥ joḍyamāneṣu

Compound joḍyamāna -

Adverb -joḍyamānam -joḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria