Declension table of ?joḍitavyā

Deva

FeminineSingularDualPlural
Nominativejoḍitavyā joḍitavye joḍitavyāḥ
Vocativejoḍitavye joḍitavye joḍitavyāḥ
Accusativejoḍitavyām joḍitavye joḍitavyāḥ
Instrumentaljoḍitavyayā joḍitavyābhyām joḍitavyābhiḥ
Dativejoḍitavyāyai joḍitavyābhyām joḍitavyābhyaḥ
Ablativejoḍitavyāyāḥ joḍitavyābhyām joḍitavyābhyaḥ
Genitivejoḍitavyāyāḥ joḍitavyayoḥ joḍitavyānām
Locativejoḍitavyāyām joḍitavyayoḥ joḍitavyāsu

Adverb -joḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria