Declension table of ?joḍitavya

Deva

NeuterSingularDualPlural
Nominativejoḍitavyam joḍitavye joḍitavyāni
Vocativejoḍitavya joḍitavye joḍitavyāni
Accusativejoḍitavyam joḍitavye joḍitavyāni
Instrumentaljoḍitavyena joḍitavyābhyām joḍitavyaiḥ
Dativejoḍitavyāya joḍitavyābhyām joḍitavyebhyaḥ
Ablativejoḍitavyāt joḍitavyābhyām joḍitavyebhyaḥ
Genitivejoḍitavyasya joḍitavyayoḥ joḍitavyānām
Locativejoḍitavye joḍitavyayoḥ joḍitavyeṣu

Compound joḍitavya -

Adverb -joḍitavyam -joḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria