Declension table of ?joḍitavya

Deva

MasculineSingularDualPlural
Nominativejoḍitavyaḥ joḍitavyau joḍitavyāḥ
Vocativejoḍitavya joḍitavyau joḍitavyāḥ
Accusativejoḍitavyam joḍitavyau joḍitavyān
Instrumentaljoḍitavyena joḍitavyābhyām joḍitavyaiḥ joḍitavyebhiḥ
Dativejoḍitavyāya joḍitavyābhyām joḍitavyebhyaḥ
Ablativejoḍitavyāt joḍitavyābhyām joḍitavyebhyaḥ
Genitivejoḍitavyasya joḍitavyayoḥ joḍitavyānām
Locativejoḍitavye joḍitavyayoḥ joḍitavyeṣu

Compound joḍitavya -

Adverb -joḍitavyam -joḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria