Declension table of ?joḍitavatī

Deva

FeminineSingularDualPlural
Nominativejoḍitavatī joḍitavatyau joḍitavatyaḥ
Vocativejoḍitavati joḍitavatyau joḍitavatyaḥ
Accusativejoḍitavatīm joḍitavatyau joḍitavatīḥ
Instrumentaljoḍitavatyā joḍitavatībhyām joḍitavatībhiḥ
Dativejoḍitavatyai joḍitavatībhyām joḍitavatībhyaḥ
Ablativejoḍitavatyāḥ joḍitavatībhyām joḍitavatībhyaḥ
Genitivejoḍitavatyāḥ joḍitavatyoḥ joḍitavatīnām
Locativejoḍitavatyām joḍitavatyoḥ joḍitavatīṣu

Compound joḍitavati - joḍitavatī -

Adverb -joḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria