Declension table of ?joḍitavat

Deva

NeuterSingularDualPlural
Nominativejoḍitavat joḍitavantī joḍitavatī joḍitavanti
Vocativejoḍitavat joḍitavantī joḍitavatī joḍitavanti
Accusativejoḍitavat joḍitavantī joḍitavatī joḍitavanti
Instrumentaljoḍitavatā joḍitavadbhyām joḍitavadbhiḥ
Dativejoḍitavate joḍitavadbhyām joḍitavadbhyaḥ
Ablativejoḍitavataḥ joḍitavadbhyām joḍitavadbhyaḥ
Genitivejoḍitavataḥ joḍitavatoḥ joḍitavatām
Locativejoḍitavati joḍitavatoḥ joḍitavatsu

Adverb -joḍitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria