Declension table of ?joḍitavat

Deva

MasculineSingularDualPlural
Nominativejoḍitavān joḍitavantau joḍitavantaḥ
Vocativejoḍitavan joḍitavantau joḍitavantaḥ
Accusativejoḍitavantam joḍitavantau joḍitavataḥ
Instrumentaljoḍitavatā joḍitavadbhyām joḍitavadbhiḥ
Dativejoḍitavate joḍitavadbhyām joḍitavadbhyaḥ
Ablativejoḍitavataḥ joḍitavadbhyām joḍitavadbhyaḥ
Genitivejoḍitavataḥ joḍitavatoḥ joḍitavatām
Locativejoḍitavati joḍitavatoḥ joḍitavatsu

Compound joḍitavat -

Adverb -joḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria