Declension table of ?joḍitā

Deva

FeminineSingularDualPlural
Nominativejoḍitā joḍite joḍitāḥ
Vocativejoḍite joḍite joḍitāḥ
Accusativejoḍitām joḍite joḍitāḥ
Instrumentaljoḍitayā joḍitābhyām joḍitābhiḥ
Dativejoḍitāyai joḍitābhyām joḍitābhyaḥ
Ablativejoḍitāyāḥ joḍitābhyām joḍitābhyaḥ
Genitivejoḍitāyāḥ joḍitayoḥ joḍitānām
Locativejoḍitāyām joḍitayoḥ joḍitāsu

Adverb -joḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria