Declension table of ?joḍita

Deva

MasculineSingularDualPlural
Nominativejoḍitaḥ joḍitau joḍitāḥ
Vocativejoḍita joḍitau joḍitāḥ
Accusativejoḍitam joḍitau joḍitān
Instrumentaljoḍitena joḍitābhyām joḍitaiḥ joḍitebhiḥ
Dativejoḍitāya joḍitābhyām joḍitebhyaḥ
Ablativejoḍitāt joḍitābhyām joḍitebhyaḥ
Genitivejoḍitasya joḍitayoḥ joḍitānām
Locativejoḍite joḍitayoḥ joḍiteṣu

Compound joḍita -

Adverb -joḍitam -joḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria