Declension table of ?joḍiṣyat

Deva

NeuterSingularDualPlural
Nominativejoḍiṣyat joḍiṣyantī joḍiṣyatī joḍiṣyanti
Vocativejoḍiṣyat joḍiṣyantī joḍiṣyatī joḍiṣyanti
Accusativejoḍiṣyat joḍiṣyantī joḍiṣyatī joḍiṣyanti
Instrumentaljoḍiṣyatā joḍiṣyadbhyām joḍiṣyadbhiḥ
Dativejoḍiṣyate joḍiṣyadbhyām joḍiṣyadbhyaḥ
Ablativejoḍiṣyataḥ joḍiṣyadbhyām joḍiṣyadbhyaḥ
Genitivejoḍiṣyataḥ joḍiṣyatoḥ joḍiṣyatām
Locativejoḍiṣyati joḍiṣyatoḥ joḍiṣyatsu

Adverb -joḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria