Declension table of ?joḍiṣyat

Deva

MasculineSingularDualPlural
Nominativejoḍiṣyan joḍiṣyantau joḍiṣyantaḥ
Vocativejoḍiṣyan joḍiṣyantau joḍiṣyantaḥ
Accusativejoḍiṣyantam joḍiṣyantau joḍiṣyataḥ
Instrumentaljoḍiṣyatā joḍiṣyadbhyām joḍiṣyadbhiḥ
Dativejoḍiṣyate joḍiṣyadbhyām joḍiṣyadbhyaḥ
Ablativejoḍiṣyataḥ joḍiṣyadbhyām joḍiṣyadbhyaḥ
Genitivejoḍiṣyataḥ joḍiṣyatoḥ joḍiṣyatām
Locativejoḍiṣyati joḍiṣyatoḥ joḍiṣyatsu

Compound joḍiṣyat -

Adverb -joḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria