Declension table of ?joḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejoḍiṣyamāṇā joḍiṣyamāṇe joḍiṣyamāṇāḥ
Vocativejoḍiṣyamāṇe joḍiṣyamāṇe joḍiṣyamāṇāḥ
Accusativejoḍiṣyamāṇām joḍiṣyamāṇe joḍiṣyamāṇāḥ
Instrumentaljoḍiṣyamāṇayā joḍiṣyamāṇābhyām joḍiṣyamāṇābhiḥ
Dativejoḍiṣyamāṇāyai joḍiṣyamāṇābhyām joḍiṣyamāṇābhyaḥ
Ablativejoḍiṣyamāṇāyāḥ joḍiṣyamāṇābhyām joḍiṣyamāṇābhyaḥ
Genitivejoḍiṣyamāṇāyāḥ joḍiṣyamāṇayoḥ joḍiṣyamāṇānām
Locativejoḍiṣyamāṇāyām joḍiṣyamāṇayoḥ joḍiṣyamāṇāsu

Adverb -joḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria