Declension table of ?joḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejoḍiṣyamāṇam joḍiṣyamāṇe joḍiṣyamāṇāni
Vocativejoḍiṣyamāṇa joḍiṣyamāṇe joḍiṣyamāṇāni
Accusativejoḍiṣyamāṇam joḍiṣyamāṇe joḍiṣyamāṇāni
Instrumentaljoḍiṣyamāṇena joḍiṣyamāṇābhyām joḍiṣyamāṇaiḥ
Dativejoḍiṣyamāṇāya joḍiṣyamāṇābhyām joḍiṣyamāṇebhyaḥ
Ablativejoḍiṣyamāṇāt joḍiṣyamāṇābhyām joḍiṣyamāṇebhyaḥ
Genitivejoḍiṣyamāṇasya joḍiṣyamāṇayoḥ joḍiṣyamāṇānām
Locativejoḍiṣyamāṇe joḍiṣyamāṇayoḥ joḍiṣyamāṇeṣu

Compound joḍiṣyamāṇa -

Adverb -joḍiṣyamāṇam -joḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria