Declension table of ?joḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejoḍiṣyamāṇaḥ joḍiṣyamāṇau joḍiṣyamāṇāḥ
Vocativejoḍiṣyamāṇa joḍiṣyamāṇau joḍiṣyamāṇāḥ
Accusativejoḍiṣyamāṇam joḍiṣyamāṇau joḍiṣyamāṇān
Instrumentaljoḍiṣyamāṇena joḍiṣyamāṇābhyām joḍiṣyamāṇaiḥ joḍiṣyamāṇebhiḥ
Dativejoḍiṣyamāṇāya joḍiṣyamāṇābhyām joḍiṣyamāṇebhyaḥ
Ablativejoḍiṣyamāṇāt joḍiṣyamāṇābhyām joḍiṣyamāṇebhyaḥ
Genitivejoḍiṣyamāṇasya joḍiṣyamāṇayoḥ joḍiṣyamāṇānām
Locativejoḍiṣyamāṇe joḍiṣyamāṇayoḥ joḍiṣyamāṇeṣu

Compound joḍiṣyamāṇa -

Adverb -joḍiṣyamāṇam -joḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria