Declension table of ?joḍiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | joḍiṣyamāṇaḥ | joḍiṣyamāṇau | joḍiṣyamāṇāḥ |
Vocative | joḍiṣyamāṇa | joḍiṣyamāṇau | joḍiṣyamāṇāḥ |
Accusative | joḍiṣyamāṇam | joḍiṣyamāṇau | joḍiṣyamāṇān |
Instrumental | joḍiṣyamāṇena | joḍiṣyamāṇābhyām | joḍiṣyamāṇaiḥ joḍiṣyamāṇebhiḥ |
Dative | joḍiṣyamāṇāya | joḍiṣyamāṇābhyām | joḍiṣyamāṇebhyaḥ |
Ablative | joḍiṣyamāṇāt | joḍiṣyamāṇābhyām | joḍiṣyamāṇebhyaḥ |
Genitive | joḍiṣyamāṇasya | joḍiṣyamāṇayoḥ | joḍiṣyamāṇānām |
Locative | joḍiṣyamāṇe | joḍiṣyamāṇayoḥ | joḍiṣyamāṇeṣu |