Declension table of ?joḍayitavya

Deva

NeuterSingularDualPlural
Nominativejoḍayitavyam joḍayitavye joḍayitavyāni
Vocativejoḍayitavya joḍayitavye joḍayitavyāni
Accusativejoḍayitavyam joḍayitavye joḍayitavyāni
Instrumentaljoḍayitavyena joḍayitavyābhyām joḍayitavyaiḥ
Dativejoḍayitavyāya joḍayitavyābhyām joḍayitavyebhyaḥ
Ablativejoḍayitavyāt joḍayitavyābhyām joḍayitavyebhyaḥ
Genitivejoḍayitavyasya joḍayitavyayoḥ joḍayitavyānām
Locativejoḍayitavye joḍayitavyayoḥ joḍayitavyeṣu

Compound joḍayitavya -

Adverb -joḍayitavyam -joḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria