Declension table of ?joḍayiṣyat

Deva

NeuterSingularDualPlural
Nominativejoḍayiṣyat joḍayiṣyantī joḍayiṣyatī joḍayiṣyanti
Vocativejoḍayiṣyat joḍayiṣyantī joḍayiṣyatī joḍayiṣyanti
Accusativejoḍayiṣyat joḍayiṣyantī joḍayiṣyatī joḍayiṣyanti
Instrumentaljoḍayiṣyatā joḍayiṣyadbhyām joḍayiṣyadbhiḥ
Dativejoḍayiṣyate joḍayiṣyadbhyām joḍayiṣyadbhyaḥ
Ablativejoḍayiṣyataḥ joḍayiṣyadbhyām joḍayiṣyadbhyaḥ
Genitivejoḍayiṣyataḥ joḍayiṣyatoḥ joḍayiṣyatām
Locativejoḍayiṣyati joḍayiṣyatoḥ joḍayiṣyatsu

Adverb -joḍayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria