Declension table of ?joḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativejoḍayiṣyan joḍayiṣyantau joḍayiṣyantaḥ
Vocativejoḍayiṣyan joḍayiṣyantau joḍayiṣyantaḥ
Accusativejoḍayiṣyantam joḍayiṣyantau joḍayiṣyataḥ
Instrumentaljoḍayiṣyatā joḍayiṣyadbhyām joḍayiṣyadbhiḥ
Dativejoḍayiṣyate joḍayiṣyadbhyām joḍayiṣyadbhyaḥ
Ablativejoḍayiṣyataḥ joḍayiṣyadbhyām joḍayiṣyadbhyaḥ
Genitivejoḍayiṣyataḥ joḍayiṣyatoḥ joḍayiṣyatām
Locativejoḍayiṣyati joḍayiṣyatoḥ joḍayiṣyatsu

Compound joḍayiṣyat -

Adverb -joḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria