Declension table of ?joḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativejoḍayiṣyantī joḍayiṣyantyau joḍayiṣyantyaḥ
Vocativejoḍayiṣyanti joḍayiṣyantyau joḍayiṣyantyaḥ
Accusativejoḍayiṣyantīm joḍayiṣyantyau joḍayiṣyantīḥ
Instrumentaljoḍayiṣyantyā joḍayiṣyantībhyām joḍayiṣyantībhiḥ
Dativejoḍayiṣyantyai joḍayiṣyantībhyām joḍayiṣyantībhyaḥ
Ablativejoḍayiṣyantyāḥ joḍayiṣyantībhyām joḍayiṣyantībhyaḥ
Genitivejoḍayiṣyantyāḥ joḍayiṣyantyoḥ joḍayiṣyantīnām
Locativejoḍayiṣyantyām joḍayiṣyantyoḥ joḍayiṣyantīṣu

Compound joḍayiṣyanti - joḍayiṣyantī -

Adverb -joḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria