Declension table of ?joḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejoḍayiṣyamāṇā joḍayiṣyamāṇe joḍayiṣyamāṇāḥ
Vocativejoḍayiṣyamāṇe joḍayiṣyamāṇe joḍayiṣyamāṇāḥ
Accusativejoḍayiṣyamāṇām joḍayiṣyamāṇe joḍayiṣyamāṇāḥ
Instrumentaljoḍayiṣyamāṇayā joḍayiṣyamāṇābhyām joḍayiṣyamāṇābhiḥ
Dativejoḍayiṣyamāṇāyai joḍayiṣyamāṇābhyām joḍayiṣyamāṇābhyaḥ
Ablativejoḍayiṣyamāṇāyāḥ joḍayiṣyamāṇābhyām joḍayiṣyamāṇābhyaḥ
Genitivejoḍayiṣyamāṇāyāḥ joḍayiṣyamāṇayoḥ joḍayiṣyamāṇānām
Locativejoḍayiṣyamāṇāyām joḍayiṣyamāṇayoḥ joḍayiṣyamāṇāsu

Adverb -joḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria