Declension table of ?joḍayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejoḍayiṣyamāṇam joḍayiṣyamāṇe joḍayiṣyamāṇāni
Vocativejoḍayiṣyamāṇa joḍayiṣyamāṇe joḍayiṣyamāṇāni
Accusativejoḍayiṣyamāṇam joḍayiṣyamāṇe joḍayiṣyamāṇāni
Instrumentaljoḍayiṣyamāṇena joḍayiṣyamāṇābhyām joḍayiṣyamāṇaiḥ
Dativejoḍayiṣyamāṇāya joḍayiṣyamāṇābhyām joḍayiṣyamāṇebhyaḥ
Ablativejoḍayiṣyamāṇāt joḍayiṣyamāṇābhyām joḍayiṣyamāṇebhyaḥ
Genitivejoḍayiṣyamāṇasya joḍayiṣyamāṇayoḥ joḍayiṣyamāṇānām
Locativejoḍayiṣyamāṇe joḍayiṣyamāṇayoḥ joḍayiṣyamāṇeṣu

Compound joḍayiṣyamāṇa -

Adverb -joḍayiṣyamāṇam -joḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria