Declension table of ?joḍayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejoḍayiṣyamāṇaḥ joḍayiṣyamāṇau joḍayiṣyamāṇāḥ
Vocativejoḍayiṣyamāṇa joḍayiṣyamāṇau joḍayiṣyamāṇāḥ
Accusativejoḍayiṣyamāṇam joḍayiṣyamāṇau joḍayiṣyamāṇān
Instrumentaljoḍayiṣyamāṇena joḍayiṣyamāṇābhyām joḍayiṣyamāṇaiḥ joḍayiṣyamāṇebhiḥ
Dativejoḍayiṣyamāṇāya joḍayiṣyamāṇābhyām joḍayiṣyamāṇebhyaḥ
Ablativejoḍayiṣyamāṇāt joḍayiṣyamāṇābhyām joḍayiṣyamāṇebhyaḥ
Genitivejoḍayiṣyamāṇasya joḍayiṣyamāṇayoḥ joḍayiṣyamāṇānām
Locativejoḍayiṣyamāṇe joḍayiṣyamāṇayoḥ joḍayiṣyamāṇeṣu

Compound joḍayiṣyamāṇa -

Adverb -joḍayiṣyamāṇam -joḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria