Declension table of ?joḍayantī

Deva

FeminineSingularDualPlural
Nominativejoḍayantī joḍayantyau joḍayantyaḥ
Vocativejoḍayanti joḍayantyau joḍayantyaḥ
Accusativejoḍayantīm joḍayantyau joḍayantīḥ
Instrumentaljoḍayantyā joḍayantībhyām joḍayantībhiḥ
Dativejoḍayantyai joḍayantībhyām joḍayantībhyaḥ
Ablativejoḍayantyāḥ joḍayantībhyām joḍayantībhyaḥ
Genitivejoḍayantyāḥ joḍayantyoḥ joḍayantīnām
Locativejoḍayantyām joḍayantyoḥ joḍayantīṣu

Compound joḍayanti - joḍayantī -

Adverb -joḍayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria