Declension table of ?joḍayamāna

Deva

NeuterSingularDualPlural
Nominativejoḍayamānam joḍayamāne joḍayamānāni
Vocativejoḍayamāna joḍayamāne joḍayamānāni
Accusativejoḍayamānam joḍayamāne joḍayamānāni
Instrumentaljoḍayamānena joḍayamānābhyām joḍayamānaiḥ
Dativejoḍayamānāya joḍayamānābhyām joḍayamānebhyaḥ
Ablativejoḍayamānāt joḍayamānābhyām joḍayamānebhyaḥ
Genitivejoḍayamānasya joḍayamānayoḥ joḍayamānānām
Locativejoḍayamāne joḍayamānayoḥ joḍayamāneṣu

Compound joḍayamāna -

Adverb -joḍayamānam -joḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria