Declension table of ?joḍanīya

Deva

NeuterSingularDualPlural
Nominativejoḍanīyam joḍanīye joḍanīyāni
Vocativejoḍanīya joḍanīye joḍanīyāni
Accusativejoḍanīyam joḍanīye joḍanīyāni
Instrumentaljoḍanīyena joḍanīyābhyām joḍanīyaiḥ
Dativejoḍanīyāya joḍanīyābhyām joḍanīyebhyaḥ
Ablativejoḍanīyāt joḍanīyābhyām joḍanīyebhyaḥ
Genitivejoḍanīyasya joḍanīyayoḥ joḍanīyānām
Locativejoḍanīye joḍanīyayoḥ joḍanīyeṣu

Compound joḍanīya -

Adverb -joḍanīyam -joḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria