Declension table of ?joḍanīya

Deva

MasculineSingularDualPlural
Nominativejoḍanīyaḥ joḍanīyau joḍanīyāḥ
Vocativejoḍanīya joḍanīyau joḍanīyāḥ
Accusativejoḍanīyam joḍanīyau joḍanīyān
Instrumentaljoḍanīyena joḍanīyābhyām joḍanīyaiḥ joḍanīyebhiḥ
Dativejoḍanīyāya joḍanīyābhyām joḍanīyebhyaḥ
Ablativejoḍanīyāt joḍanīyābhyām joḍanīyebhyaḥ
Genitivejoḍanīyasya joḍanīyayoḥ joḍanīyānām
Locativejoḍanīye joḍanīyayoḥ joḍanīyeṣu

Compound joḍanīya -

Adverb -joḍanīyam -joḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria