Declension table of jitya

Deva

MasculineSingularDualPlural
Nominativejityaḥ jityau jityāḥ
Vocativejitya jityau jityāḥ
Accusativejityam jityau jityān
Instrumentaljityena jityābhyām jityaiḥ jityebhiḥ
Dativejityāya jityābhyām jityebhyaḥ
Ablativejityāt jityābhyām jityebhyaḥ
Genitivejityasya jityayoḥ jityānām
Locativejitye jityayoḥ jityeṣu

Compound jitya -

Adverb -jityam -jityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria