Declension table of jitendriyatva

Deva

NeuterSingularDualPlural
Nominativejitendriyatvam jitendriyatve jitendriyatvāni
Vocativejitendriyatva jitendriyatve jitendriyatvāni
Accusativejitendriyatvam jitendriyatve jitendriyatvāni
Instrumentaljitendriyatvena jitendriyatvābhyām jitendriyatvaiḥ
Dativejitendriyatvāya jitendriyatvābhyām jitendriyatvebhyaḥ
Ablativejitendriyatvāt jitendriyatvābhyām jitendriyatvebhyaḥ
Genitivejitendriyatvasya jitendriyatvayoḥ jitendriyatvānām
Locativejitendriyatve jitendriyatvayoḥ jitendriyatveṣu

Compound jitendriyatva -

Adverb -jitendriyatvam -jitendriyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria