Declension table of ?jitaśvāsa

Deva

NeuterSingularDualPlural
Nominativejitaśvāsam jitaśvāse jitaśvāsāni
Vocativejitaśvāsa jitaśvāse jitaśvāsāni
Accusativejitaśvāsam jitaśvāse jitaśvāsāni
Instrumentaljitaśvāsena jitaśvāsābhyām jitaśvāsaiḥ
Dativejitaśvāsāya jitaśvāsābhyām jitaśvāsebhyaḥ
Ablativejitaśvāsāt jitaśvāsābhyām jitaśvāsebhyaḥ
Genitivejitaśvāsasya jitaśvāsayoḥ jitaśvāsānām
Locativejitaśvāse jitaśvāsayoḥ jitaśvāseṣu

Compound jitaśvāsa -

Adverb -jitaśvāsam -jitaśvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria