Declension table of jitaśrama

Deva

NeuterSingularDualPlural
Nominativejitaśramam jitaśrame jitaśramāṇi
Vocativejitaśrama jitaśrame jitaśramāṇi
Accusativejitaśramam jitaśrame jitaśramāṇi
Instrumentaljitaśrameṇa jitaśramābhyām jitaśramaiḥ
Dativejitaśramāya jitaśramābhyām jitaśramebhyaḥ
Ablativejitaśramāt jitaśramābhyām jitaśramebhyaḥ
Genitivejitaśramasya jitaśramayoḥ jitaśramāṇām
Locativejitaśrame jitaśramayoḥ jitaśrameṣu

Compound jitaśrama -

Adverb -jitaśramam -jitaśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria