Declension table of ?jitaśiśnodarā

Deva

FeminineSingularDualPlural
Nominativejitaśiśnodarā jitaśiśnodare jitaśiśnodarāḥ
Vocativejitaśiśnodare jitaśiśnodare jitaśiśnodarāḥ
Accusativejitaśiśnodarām jitaśiśnodare jitaśiśnodarāḥ
Instrumentaljitaśiśnodarayā jitaśiśnodarābhyām jitaśiśnodarābhiḥ
Dativejitaśiśnodarāyai jitaśiśnodarābhyām jitaśiśnodarābhyaḥ
Ablativejitaśiśnodarāyāḥ jitaśiśnodarābhyām jitaśiśnodarābhyaḥ
Genitivejitaśiśnodarāyāḥ jitaśiśnodarayoḥ jitaśiśnodarāṇām
Locativejitaśiśnodarāyām jitaśiśnodarayoḥ jitaśiśnodarāsu

Adverb -jitaśiśnodaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria