Declension table of ?jitavrata

Deva

MasculineSingularDualPlural
Nominativejitavrataḥ jitavratau jitavratāḥ
Vocativejitavrata jitavratau jitavratāḥ
Accusativejitavratam jitavratau jitavratān
Instrumentaljitavratena jitavratābhyām jitavrataiḥ jitavratebhiḥ
Dativejitavratāya jitavratābhyām jitavratebhyaḥ
Ablativejitavratāt jitavratābhyām jitavratebhyaḥ
Genitivejitavratasya jitavratayoḥ jitavratānām
Locativejitavrate jitavratayoḥ jitavrateṣu

Compound jitavrata -

Adverb -jitavratam -jitavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria