Declension table of ?jitavat

Deva

NeuterSingularDualPlural
Nominativejitavat jitavantī jitavatī jitavanti
Vocativejitavat jitavantī jitavatī jitavanti
Accusativejitavat jitavantī jitavatī jitavanti
Instrumentaljitavatā jitavadbhyām jitavadbhiḥ
Dativejitavate jitavadbhyām jitavadbhyaḥ
Ablativejitavataḥ jitavadbhyām jitavadbhyaḥ
Genitivejitavataḥ jitavatoḥ jitavatām
Locativejitavati jitavatoḥ jitavatsu

Adverb -jitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria