Declension table of jitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jitavat | jitavantī jitavatī | jitavanti |
Vocative | jitavat | jitavantī jitavatī | jitavanti |
Accusative | jitavat | jitavantī jitavatī | jitavanti |
Instrumental | jitavatā | jitavadbhyām | jitavadbhiḥ |
Dative | jitavate | jitavadbhyām | jitavadbhyaḥ |
Ablative | jitavataḥ | jitavadbhyām | jitavadbhyaḥ |
Genitive | jitavataḥ | jitavatoḥ | jitavatām |
Locative | jitavati | jitavatoḥ | jitavatsu |