Declension table of ?jitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jitavān | jitavantau | jitavantaḥ |
Vocative | jitavan | jitavantau | jitavantaḥ |
Accusative | jitavantam | jitavantau | jitavataḥ |
Instrumental | jitavatā | jitavadbhyām | jitavadbhiḥ |
Dative | jitavate | jitavadbhyām | jitavadbhyaḥ |
Ablative | jitavataḥ | jitavadbhyām | jitavadbhyaḥ |
Genitive | jitavataḥ | jitavatoḥ | jitavatām |
Locative | jitavati | jitavatoḥ | jitavatsu |