Declension table of ?jitavat

Deva

MasculineSingularDualPlural
Nominativejitavān jitavantau jitavantaḥ
Vocativejitavan jitavantau jitavantaḥ
Accusativejitavantam jitavantau jitavataḥ
Instrumentaljitavatā jitavadbhyām jitavadbhiḥ
Dativejitavate jitavadbhyām jitavadbhyaḥ
Ablativejitavataḥ jitavadbhyām jitavadbhyaḥ
Genitivejitavataḥ jitavatoḥ jitavatām
Locativejitavati jitavatoḥ jitavatsu

Compound jitavat -

Adverb -jitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria