सुबन्तावली ?जिततर

Roma

नपुंसकम्एकद्विबहु
प्रथमाजिततरम् जिततरे जिततराणि
सम्बोधनम्जिततर जिततरे जिततराणि
द्वितीयाजिततरम् जिततरे जिततराणि
तृतीयाजिततरेण जिततराभ्याम् जिततरैः
चतुर्थीजिततराय जिततराभ्याम् जिततरेभ्यः
पञ्चमीजिततरात् जिततराभ्याम् जिततरेभ्यः
षष्ठीजिततरस्य जिततरयोः जिततराणाम्
सप्तमीजिततरे जिततरयोः जिततरेषु

समास जिततर

अव्यय ॰जिततरम् ॰जिततरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria