Declension table of ?jitasaṅga

Deva

NeuterSingularDualPlural
Nominativejitasaṅgam jitasaṅge jitasaṅgāni
Vocativejitasaṅga jitasaṅge jitasaṅgāni
Accusativejitasaṅgam jitasaṅge jitasaṅgāni
Instrumentaljitasaṅgena jitasaṅgābhyām jitasaṅgaiḥ
Dativejitasaṅgāya jitasaṅgābhyām jitasaṅgebhyaḥ
Ablativejitasaṅgāt jitasaṅgābhyām jitasaṅgebhyaḥ
Genitivejitasaṅgasya jitasaṅgayoḥ jitasaṅgānām
Locativejitasaṅge jitasaṅgayoḥ jitasaṅgeṣu

Compound jitasaṅga -

Adverb -jitasaṅgam -jitasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria