Declension table of jitaprāya

Deva

NeuterSingularDualPlural
Nominativejitaprāyam jitaprāye jitaprāyāṇi
Vocativejitaprāya jitaprāye jitaprāyāṇi
Accusativejitaprāyam jitaprāye jitaprāyāṇi
Instrumentaljitaprāyeṇa jitaprāyābhyām jitaprāyaiḥ
Dativejitaprāyāya jitaprāyābhyām jitaprāyebhyaḥ
Ablativejitaprāyāt jitaprāyābhyām jitaprāyebhyaḥ
Genitivejitaprāyasya jitaprāyayoḥ jitaprāyāṇām
Locativejitaprāye jitaprāyayoḥ jitaprāyeṣu

Compound jitaprāya -

Adverb -jitaprāyam -jitaprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria