Declension table of ?jitāśva

Deva

MasculineSingularDualPlural
Nominativejitāśvaḥ jitāśvau jitāśvāḥ
Vocativejitāśva jitāśvau jitāśvāḥ
Accusativejitāśvam jitāśvau jitāśvān
Instrumentaljitāśvena jitāśvābhyām jitāśvaiḥ jitāśvebhiḥ
Dativejitāśvāya jitāśvābhyām jitāśvebhyaḥ
Ablativejitāśvāt jitāśvābhyām jitāśvebhyaḥ
Genitivejitāśvasya jitāśvayoḥ jitāśvānām
Locativejitāśve jitāśvayoḥ jitāśveṣu

Compound jitāśva -

Adverb -jitāśvam -jitāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria