Declension table of ?jitātman

Deva

NeuterSingularDualPlural
Nominativejitātma jitātmanī jitātmāni
Vocativejitātman jitātma jitātmanī jitātmāni
Accusativejitātma jitātmanī jitātmāni
Instrumentaljitātmanā jitātmabhyām jitātmabhiḥ
Dativejitātmane jitātmabhyām jitātmabhyaḥ
Ablativejitātmanaḥ jitātmabhyām jitātmabhyaḥ
Genitivejitātmanaḥ jitātmanoḥ jitātmanām
Locativejitātmani jitātmanoḥ jitātmasu

Compound jitātma -

Adverb -jitātma -jitātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria