Declension table of ?jitātman

Deva

MasculineSingularDualPlural
Nominativejitātmā jitātmānau jitātmānaḥ
Vocativejitātman jitātmānau jitātmānaḥ
Accusativejitātmānam jitātmānau jitātmanaḥ
Instrumentaljitātmanā jitātmabhyām jitātmabhiḥ
Dativejitātmane jitātmabhyām jitātmabhyaḥ
Ablativejitātmanaḥ jitātmabhyām jitātmabhyaḥ
Genitivejitātmanaḥ jitātmanoḥ jitātmanām
Locativejitātmani jitātmanoḥ jitātmasu

Compound jitātma -

Adverb -jitātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria