Declension table of jitākṣaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jitākṣaram | jitākṣare | jitākṣarāṇi |
Vocative | jitākṣara | jitākṣare | jitākṣarāṇi |
Accusative | jitākṣaram | jitākṣare | jitākṣarāṇi |
Instrumental | jitākṣareṇa | jitākṣarābhyām | jitākṣaraiḥ |
Dative | jitākṣarāya | jitākṣarābhyām | jitākṣarebhyaḥ |
Ablative | jitākṣarāt | jitākṣarābhyām | jitākṣarebhyaḥ |
Genitive | jitākṣarasya | jitākṣarayoḥ | jitākṣarāṇām |
Locative | jitākṣare | jitākṣarayoḥ | jitākṣareṣu |