Declension table of ?jitākṣara

Deva

NeuterSingularDualPlural
Nominativejitākṣaram jitākṣare jitākṣarāṇi
Vocativejitākṣara jitākṣare jitākṣarāṇi
Accusativejitākṣaram jitākṣare jitākṣarāṇi
Instrumentaljitākṣareṇa jitākṣarābhyām jitākṣaraiḥ
Dativejitākṣarāya jitākṣarābhyām jitākṣarebhyaḥ
Ablativejitākṣarāt jitākṣarābhyām jitākṣarebhyaḥ
Genitivejitākṣarasya jitākṣarayoḥ jitākṣarāṇām
Locativejitākṣare jitākṣarayoḥ jitākṣareṣu

Compound jitākṣara -

Adverb -jitākṣaram -jitākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria