Declension table of jitākṣa

Deva

MasculineSingularDualPlural
Nominativejitākṣaḥ jitākṣau jitākṣāḥ
Vocativejitākṣa jitākṣau jitākṣāḥ
Accusativejitākṣam jitākṣau jitākṣān
Instrumentaljitākṣeṇa jitākṣābhyām jitākṣaiḥ
Dativejitākṣāya jitākṣābhyām jitākṣebhyaḥ
Ablativejitākṣāt jitākṣābhyām jitākṣebhyaḥ
Genitivejitākṣasya jitākṣayoḥ jitākṣāṇām
Locativejitākṣe jitākṣayoḥ jitākṣeṣu

Compound jitākṣa -

Adverb -jitākṣam -jitākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria