Declension table of jitākṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jitākṣaḥ | jitākṣau | jitākṣāḥ |
Vocative | jitākṣa | jitākṣau | jitākṣāḥ |
Accusative | jitākṣam | jitākṣau | jitākṣān |
Instrumental | jitākṣeṇa | jitākṣābhyām | jitākṣaiḥ |
Dative | jitākṣāya | jitākṣābhyām | jitākṣebhyaḥ |
Ablative | jitākṣāt | jitākṣābhyām | jitākṣebhyaḥ |
Genitive | jitākṣasya | jitākṣayoḥ | jitākṣāṇām |
Locative | jitākṣe | jitākṣayoḥ | jitākṣeṣu |