Declension table of ?jitāṣṭamī

Deva

FeminineSingularDualPlural
Nominativejitāṣṭamī jitāṣṭamyau jitāṣṭamyaḥ
Vocativejitāṣṭami jitāṣṭamyau jitāṣṭamyaḥ
Accusativejitāṣṭamīm jitāṣṭamyau jitāṣṭamīḥ
Instrumentaljitāṣṭamyā jitāṣṭamībhyām jitāṣṭamībhiḥ
Dativejitāṣṭamyai jitāṣṭamībhyām jitāṣṭamībhyaḥ
Ablativejitāṣṭamyāḥ jitāṣṭamībhyām jitāṣṭamībhyaḥ
Genitivejitāṣṭamyāḥ jitāṣṭamyoḥ jitāṣṭamīnām
Locativejitāṣṭamyām jitāṣṭamyoḥ jitāṣṭamīṣu

Compound jitāṣṭami - jitāṣṭamī -

Adverb -jitāṣṭami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria