Declension table of jita

Deva

NeuterSingularDualPlural
Nominativejitam jite jitāni
Vocativejita jite jitāni
Accusativejitam jite jitāni
Instrumentaljitena jitābhyām jitaiḥ
Dativejitāya jitābhyām jitebhyaḥ
Ablativejitāt jitābhyām jitebhyaḥ
Genitivejitasya jitayoḥ jitānām
Locativejite jitayoḥ jiteṣu

Compound jita -

Adverb -jitam -jitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria