Declension table of jit

Deva

NeuterSingularDualPlural
Nominativejit jitī jinti
Vocativejit jitī jinti
Accusativejit jitī jinti
Instrumentaljitā jidbhyām jidbhiḥ
Dativejite jidbhyām jidbhyaḥ
Ablativejitaḥ jidbhyām jidbhyaḥ
Genitivejitaḥ jitoḥ jitām
Locativejiti jitoḥ jitsu

Compound jit -

Adverb -jit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria