Declension table of ?jirīyamāṇā

Deva

FeminineSingularDualPlural
Nominativejirīyamāṇā jirīyamāṇe jirīyamāṇāḥ
Vocativejirīyamāṇe jirīyamāṇe jirīyamāṇāḥ
Accusativejirīyamāṇām jirīyamāṇe jirīyamāṇāḥ
Instrumentaljirīyamāṇayā jirīyamāṇābhyām jirīyamāṇābhiḥ
Dativejirīyamāṇāyai jirīyamāṇābhyām jirīyamāṇābhyaḥ
Ablativejirīyamāṇāyāḥ jirīyamāṇābhyām jirīyamāṇābhyaḥ
Genitivejirīyamāṇāyāḥ jirīyamāṇayoḥ jirīyamāṇānām
Locativejirīyamāṇāyām jirīyamāṇayoḥ jirīyamāṇāsu

Adverb -jirīyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria