Declension table of ?jirīyamāṇa

Deva

MasculineSingularDualPlural
Nominativejirīyamāṇaḥ jirīyamāṇau jirīyamāṇāḥ
Vocativejirīyamāṇa jirīyamāṇau jirīyamāṇāḥ
Accusativejirīyamāṇam jirīyamāṇau jirīyamāṇān
Instrumentaljirīyamāṇena jirīyamāṇābhyām jirīyamāṇaiḥ jirīyamāṇebhiḥ
Dativejirīyamāṇāya jirīyamāṇābhyām jirīyamāṇebhyaḥ
Ablativejirīyamāṇāt jirīyamāṇābhyām jirīyamāṇebhyaḥ
Genitivejirīyamāṇasya jirīyamāṇayoḥ jirīyamāṇānām
Locativejirīyamāṇe jirīyamāṇayoḥ jirīyamāṇeṣu

Compound jirīyamāṇa -

Adverb -jirīyamāṇam -jirīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria