Declension table of ?jirītavat

Deva

MasculineSingularDualPlural
Nominativejirītavān jirītavantau jirītavantaḥ
Vocativejirītavan jirītavantau jirītavantaḥ
Accusativejirītavantam jirītavantau jirītavataḥ
Instrumentaljirītavatā jirītavadbhyām jirītavadbhiḥ
Dativejirītavate jirītavadbhyām jirītavadbhyaḥ
Ablativejirītavataḥ jirītavadbhyām jirītavadbhyaḥ
Genitivejirītavataḥ jirītavatoḥ jirītavatām
Locativejirītavati jirītavatoḥ jirītavatsu

Compound jirītavat -

Adverb -jirītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria