Declension table of ?jiriṇvat

Deva

MasculineSingularDualPlural
Nominativejiriṇvan jiriṇvantau jiriṇvantaḥ
Vocativejiriṇvan jiriṇvantau jiriṇvantaḥ
Accusativejiriṇvantam jiriṇvantau jiriṇvataḥ
Instrumentaljiriṇvatā jiriṇvadbhyām jiriṇvadbhiḥ
Dativejiriṇvate jiriṇvadbhyām jiriṇvadbhyaḥ
Ablativejiriṇvataḥ jiriṇvadbhyām jiriṇvadbhyaḥ
Genitivejiriṇvataḥ jiriṇvatoḥ jiriṇvatām
Locativejiriṇvati jiriṇvatoḥ jiriṇvatsu

Compound jiriṇvat -

Adverb -jiriṇvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria